कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति -
न मामिति ।
तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् ।
देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति -
अहङ्काराभावादिति ।
कर्मफलतृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्ति, इत्याह-
नचेति ।
उक्तमेव प्रपञ्चयति -
येषां त्विति ।
तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहायाश्चाभावादित्यर्थः ।
ईश्वरस्य कर्मनिर्लेपेऽपि, क्षेत्रज्ञस्य किमायातम् ? इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
इत्येवमिति ।
अभिज्ञानप्रकारमभिनयति -
नाहमिति ।
ज्ञानफलं कथयति -
स कर्मभिरिति ।
कर्मासम्बन्धं विदुषि विशदयति -
तस्यापीति
॥ १४ ॥