श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नाहं कर्ता मे कर्मफले स्पृहाइति

तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृत्वाभिमानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह -

नाहमित्यादिना ।

नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैेर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः ।

कर्मैवेत्येवकारार्थमाह -

नेत्यादिना ।

त्वं शब्दस्य क्रियापदेन सम्बन्धः ।