ननु कर्मतदभावयोरारोपितत्वात् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेत् ‘अव्यक्तोऽयमचिन्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’ (भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्विकारत्वस्योक्तत्वादिति, तत्राह -
तदेतदिति ।
तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि निर्विकारात्मवस्त्वपेक्षया अत्यन्तविपरीतदर्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्संस्कारप्रचयवत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किंचित्प्रसङ्गमापाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते । वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते । तथाच नास्ति पुनरुक्तिरित्यर्थः ।
असकृदुक्तप्रतिवचनमेवानुवदति -
अव्यक्तोऽयमिति ।
कर्माभाव उक्त इति सम्बन्धः ।
उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘ (क. १.२. १८) इत्यादिश्रुतौ प्रकृतस्मृतावसङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्ति, इत्याह -
श्रुतीति ।
न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५-१३) इत्यादौ वक्ष्यमाणश्चेत्याह -
वक्ष्यमाणश्चेति ।
ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह -
तस्मिन्निति ।
कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावत् आत्मन्यत्यन्तरूढोऽस्तीत्यर्थः ।
आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह -
यत इति ।
आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत ? इत्याशङ्क्याह -
देहेति ।
इदानीमात्मनि अकर्मभ्रममुदाहरति -
तथेत्यादिना ।
यथा शुक्तौ स्वाभाविकमरूप्यत्वं, रूप्यत्वमारोपितं, तदभावोऽप्यारोप्याभावत्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभाविकमविक्रियत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्मभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति -
तत्रेदमिति ।
आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भगवानुक्तवानित्यर्थः ।