अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -
येनेति ।
यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह -
तस्येति ।
तत्र दृष्टान्तमाह -
यथेति ।
उक्तेऽर्थे पदद्वयमवतारयति -
तद्वदुच्यत इति ।
उक्तमेवार्थं स्पष्टयति -
यथा यदिति ।
समासशङ्कां व्यावर्तयति -
ब्रह्मेति ।
पदद्वयपक्षे विवक्षितमर्थं कथयति -
यदर्पणेति ।
ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -
ब्रह्मेत्यादिना ।
यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -
तथेति ।
अस्येति षष्ठी ब्रह्मविदमधिकरोति ।
पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -
तथेति ।
प्रागुक्तासमासवदिति व्यतिरेकः ।
तत्र विवक्षितमर्थमाह -
अग्निरपीति ।
ब्रह्मणेति पदस्याभिमतमर्थमाह -
ब्रह्मणेति ।
कर्त्रा हूयत इति सम्बन्धः ।
कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह -
ब्रह्मैवेति ।
हुतमित्यस्य विवक्षितमर्थमाह -
यत्तेनेति ।
ब्रह्मैव तेनेत्यादि भागं विभजते -
ब्रह्मैवेत्यादिना ।
‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -
ब्रह्मेति ।
कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।