‘नाभुक्तं क्षीयते कर्म’ (ब्रह्मवैवर्तपुराणे ? ) इति स्मृतिमाश्रित्य शङ्कते -
कस्मादिति ।
समस्तस्य - क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह-
उच्यत इति ।
ब्रह्मविदो ब्रह्मैव सर्वक्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति -
यत इति ।