तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि -
येनेति ।
‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति -
अधिगम्येति ।
इतश्च आचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह -
किञ्चेति ।
जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे मेदवादानुमतिः स्याद् ? इत्याशङ्क्याह -
क्षेत्रज्ञेति ।
मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् ? इत्याशङ्क्य आह -
सर्वेति
॥ ३५ ॥