श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतः एवम् अतः

ननु अन्येनैव परिशुद्धिकरेण केनचिदश्वमेधादिना परमपुरुषार्थसिद्धेः अलम् आत्मज्ञानेन, इत्याशङ्क्य, आह -

यत इति ।

पृर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतः तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थौपयिकम् , इह - व्यवहारभूमौ, नास्तीत्यर्थः ।