अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति -
नायमिति ।
द्वितीयविभागविभजनार्थं भूमिकां करोति -
अज्ञेति ।
अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति -
कथमिति ।
लोकद्वयस्य तत्प्रयुक्तसुखस्य च अभावे हेतुमाह -
तत्रापीति ।
संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः ।
संशयस्यानर्थमूलत्वे स्थिते फलितमाह -
तस्मादिति
॥ ४० ॥