तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह -
यस्मादिति ।
सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां तद्भाव्यमनपवाधम् , इत्याशङ्क्य आह -
ज्ञानाग्नीति ।
ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्मयोगानुष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह -
यस्माच्चेति ।