श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वाते ज्ञानोत्पत्तिहेतुत्वेनउभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं स्तौति ॥ २ ॥

एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौकर्यमभिप्रेत्य प्रशस्यतरत्वमभिधित्सुः भगवान् प्रतिवचनं किमुक्तवान् ? इत्याशङ्क्य, आह -

संन्यास इति ।

उभयोरपि तुल्यत्वशङ्कां वारयति -

तयोस्त्विति ।

कथं तर्हि ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते ? तत्राह -

ज्ञानोत्पत्तीति ।

तर्हि द्वयोरपि प्रशस्यत्वम् अप्रशस्यत्वं वा तुल्यम् , इत्याशङ्क्य, आह –

उभाविति ।

ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशिष्टत्वविवक्षया विशिनष्टि -

केवलादिति

॥ २ ॥