कर्म हि बन्धकारणं प्रसिद्धं, तत्कथं निःश्रेयसकरं स्याद् ? इति शङ्कते -
कस्मादिति ।
अकर्त्रात्मविज्ञानात्प्रागपि सर्वदा असौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्कचिदपि न करोति, इत्याह -
इत्याहेति ।