श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कस्मात् इति आह

कर्म हि बन्धकारणं प्रसिद्धं, तत्कथं निःश्रेयसकरं स्याद् ? इति शङ्कते -

कस्मादिति ।

अकर्त्रात्मविज्ञानात्प्रागपि सर्वदा असौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्कचिदपि न करोति, इत्याह -

इत्याहेति ।