केचिदेव तयोरेकफलत्वं पश्यन्ति इत्याशङ्य, तेषामेव सम्यग्दर्शित्वं, नेतरेषाम् , इत्याह -
एकमिति ।
तिष्ठत्यस्मिन् , न च्यवते पुनः इति व्युत्पत्तिमाश्रित्य आह -
मोक्षाख्यमिति ।
योगशब्दार्थमाह -
ज्ञानप्राप्तीति ।
ये हि जिज्ञासवः सर्वाणि कर्माणि भगवत्प्रीत्यर्थत्वेन तेषां फलाभिलाषमकृत्वा ज्ञानप्राप्तौ बुद्धिशुद्धिद्वारेण उपायत्वेन अनुतिष्ठन्ति, ते अत्र योगाः विवक्ष्यन्ते ।
अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वा, उक्तं -
योगिन इति ।
सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात् , आत्मा तु, अविक्रियो अद्वितीयो वस्तुसन् इति प्रयोजकज्ञानं परमार्थज्ञानं, तत्पूर्वकसंन्यासद्वारेण कर्मिभिरपि तदेव स्थानं प्राप्याम् , इत्येकफलत्वं संन्यासकर्मयोगयोः अविरुद्धं, इत्याह -
तैरपीति ।
फलैकत्वे फलितमाह -
अत इति
॥ ५ ॥