मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
पञ्चमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
प्रलपन्
विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि
।
इन्द्रियाणीन्द्रियार्थेषु
वर्तन्त
इति
धारयन्
॥ ९ ॥
नैव
किञ्चित्
करोमीति
युक्तः
समाहितः
सन्
मन्येत
चिन्तयेत्
,
तत्त्ववित्
आत्मनो
याथात्म्यं
तत्त्वं
वेत्तीति
तत्त्ववित्
परमार्थदर्शीत्यर्थः
॥
नैवेति
;
लोकदृष्ट्या विदुषोऽपि कर्माणि सन्ति, इत्याशङ्क्य, स्वदृष्ट्या तदभावमभिप्रेत्य, आह -
नैवेति