श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 

विदुषः तर्हि कृतेन कर्मणा किं स्याद् ? इत्याशङ्क्य, आह -

केवलमिति ।

अज्ञस्य ईश्वरार्पणबुद्ध्या अनुष्ठितं कर्म बुद्धिशद्धिफलम् , इत्यत्रैव हेतुमाह -

यस्मादिति ।