श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्तिः उक्ताकर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीत् , वक्ष्यति अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्तिः उक्ताकर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीत् , वक्ष्यति अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म

वृत्तम् अनूद्य उत्तरश्लोकत्रयस्य तात्पर्यार्थम् आह -

सम्यग्दर्शनेति ।

ईश्वरार्पितसर्वभावेनेति । भगवति परस्मिन् ईश्वरे समर्पितः, सर्वेषां - देहेन्द्रियमनसाम् , भावः - चेष्टाविशेषः, न क्कचिदपि बहिः तेषां व्यापारः, तेन इत्यर्थः । कर्मयोगस्य तत्फलस्य च अभिधानानन्तरमिति अथशब्दार्थः ।

॥ २७ ॥