अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च उक्तम् , प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत् , न ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात् । न केवलं निरग्निः अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थम् , ‘स संन्यासी च योगी च भवति’ इति स्तूयते । न च एकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपपद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — ‘सर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’ (भ. गी. ५ । १३) ‘मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) ‘विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ. गी. २ । ७१) ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति ‘स संन्यासी च योगी च’ इति स्तूयते ॥
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च उक्तम् , प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत् , न ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात् । न केवलं निरग्निः अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थम् , ‘स संन्यासी च योगी च भवति’ इति स्तूयते । न च एकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपपद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — ‘सर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’ (भ. गी. ५ । १३) ‘मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) ‘विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ. गी. २ । ७१) ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति ‘स संन्यासी च योगी च’ इति स्तूयते ॥