श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥
अक्षरं क्षरतीति अक्षरं परमात्मा, एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) इति श्रुतेःओङ्कारस्य ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम्परमम् इति निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः अध्यात्मम् उच्यतेआत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयतेभूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थःविसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत्एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति ॥ ३ ॥
श्रीभगवानुवाच —
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥
अक्षरं क्षरतीति अक्षरं परमात्मा, एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) इति श्रुतेःओङ्कारस्य ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम्परमम् इति निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः अध्यात्मम् उच्यतेआत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयतेभूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थःविसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत्एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति ॥ ३ ॥

तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनम् उदाहरति -

अक्षरमिति ।

‘किं तत् ब्रह्म’ (भ. गी. ८-१) इति प्रश्नस्य प्रतिवचनम् -

अक्षरं ब्रह्म परममिति ।

तत्र अक्षरशब्दस्य निरुपाधिके परस्मिन् आत्मनि अविनाशित्वव्याप्तिमत्वसम्बन्धात् प्रवृत्तिं व्युत्पादयति -

अक्षरमित्यादिना ।

कथं पुनः अक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगम् अन्तरेण व्युत्पत्त्या प्रवृत्तिः आश्रीयते ? व्युत्पत्तेः अर्थान्तरेऽपि सम्भवात् , इत्याशङ्क्य, द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मात् अन्यस्मिन् असम्भवात् तथाविधप्रशासनकर्तृत्वेन श्रुतम् अक्षरं ब्रह्मैव, इत्याह -

एतस्येति ।

‘रूढिर्योगम् अपहरति’ इति न्यायात् ओङ्कारे वर्णसमुदायात्मनि अक्षरशब्दस्य रूढ्या प्रवृत्तिः आश्रयितुम् उचिता, इत्याशङ्क्य, आह -

ओङ्कारस्येति ।

प्रतिवचनोपक्रमे प्रक्रान्तम् अोङ्काराख्यम् अक्षरमेव उत्तरत्र विशेषितं भविष्यति, इत्याशङ्क्य, परमविशेषणविरोधात् न तस्य प्रक्रमः सम्भवति, इत्याह -

परममिति चेति ।

किम् अध्यात्मम् इति प्रश्नस्य, उत्तरं ‘स्वभावोऽध्यात्मम्’ इत्यादि । तद्व्याचष्टे -

तस्यैवेति ।

स्वकीयो भावः   - स्वभावः श्रोत्रादिकरणग्रामः, स च आत्मनि देहे, अहंप्रत्ययवेद्यो वर्तते, इति अमुं प्रतिभासं व्यावर्त्य, स्वभावपदं गृह्णाति -

स्वो भाव इति ।

एवं विग्रहपरिग्रहे ‘स्वभावोऽध्यात्मम् उच्यते’ इत्यस्य अयम् अर्थो निष्पन्नो भवति, इति अनुवादपूर्वकं कथयति -

स्वभाव इति ।

तस्यैव परस्य इत्यादिना उक्तं न विस्मर्तव्यम् ,  इति विशिनष्टि -

परमार्थेति ।

परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावम् अनुभवति ‘तत्सृष्ट्वा तदेवानुप्राविशत् ‘ (तै.उ. २ - ६ - १) इति श्रुतेः. इत्यर्थः ।

‘किं कर्म’ इति प्रश्नस्य उत्तरम् उपादत्ते -

भूतेति ।

भूतान्येव भावाः, तेषाम् उद्भवः - समुत्पत्तिः, तां करोतीति, व्युत्पत्तिं सिद्धवत्कृत्य, विधान्तरेण व्युत्पादयति -

भूतानामिति ।

भावः - सद्भावः - वस्तुभावः । अत एव भूतवस्तूत्पत्तिकर इति वक्ष्यति ।

वैदिकं कर्म अत्रउक्तविशेषणं कर्मशब्दितम् इति विसर्गशब्दार्थं दर्शयन् विशदयति -

विसर्ग इत्यादिना ।

कथं पुनः यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वम् ? इत्याशङ्क्य, ‘अग्नौ प्रास्ताहुतिः’ (मनु. ३-७६) इत्यादिस्मृतिम् अनुस्मृत्य, आह -

एतस्माद्धीति

॥ ३ ॥