श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
अधिभूतं प्राणिजातम् अधिकृत्य भवतीतिकोऽसौ ? क्षरः क्षरतीति क्षरः विनाशी, भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थःपुरुषः पूर्णम् अनेन सर्वमिति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम् अनुग्राहकः, सः अधिदैवतम्अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, यज्ञो वै विष्णुः’ (तै. सं. १ । ७ । ४) इति श्रुतेः हि विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः ; यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणो भवति, देहभृतां वर ॥ ४ ॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
अधिभूतं प्राणिजातम् अधिकृत्य भवतीतिकोऽसौ ? क्षरः क्षरतीति क्षरः विनाशी, भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थःपुरुषः पूर्णम् अनेन सर्वमिति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम् अनुग्राहकः, सः अधिदैवतम्अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, यज्ञो वै विष्णुः’ (तै. सं. १ । ७ । ४) इति श्रुतेः हि विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः ; यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणो भवति, देहभृतां वर ॥ ४ ॥

सम्प्रतिप्रश्नत्रयस्य उत्तरम् आह -

अधिभूतमिति ।

‘अधिभूतं च किं प्रोक्तम् ? ’ (भ. गी. ८-१) इत्यस्य प्रतिवचनम् -

अधिभूतं क्षरो भाव इति ।

तत्र अधिभूतपदम् अनूद्य वाच्यम् अर्थं  कथयति -

अधिभूतमित्यादिना ।

तस्य निर्देशम् अन्तरेण निर्ज्ञातुम् अशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति -

कोऽसाविति ।

कार्यमात्रम् अत्र सङ्गृहीतम् , इति वक्तुं उक्तमेव व्यनक्ति -

यत्किञ्चिदिति ।

‘अधिदैवं किम् ? ’ (भ. गी. ८-१) इति प्रश्ने, ‘पुरुषश्च’ इत्यादि प्रतिवचनम् । तत्र पुरुषशब्दम् अनूद्य मुख्यम् अर्थं तस्य उपन्यस्यति -

पुरुष इति ।

तस्यैव सम्भावितम् अर्थान्तरम् आह -

पुरि शयनाद्वेति ।

वैराजं देहम् आसाद्य आदित्यमण्डलादिषु दैवतेषु अन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः ।

स च अधिदैवतम् इति स्फुटयति -

आदित्येति ।

‘अधियज्ञः कथम् ? ’ (भ. गी. ८-२) इत्यादिप्रश्नं परिहरन् अधियज्ञशब्दार्थम् आह -

अधियज्ञ इति ।

कथम् उक्तायां देवतायाम् अधियज्ञशब्दः स्यात् , इत्याशङ्क्य, श्रुतिम् अनुसरन् आह -

यज्ञो वा इति ।

परैव देवता अधियज्ञशब्देन उच्यते ।

सा च ब्रह्मणः सकाशात् अत्यन्ताभेदेन प्रतिपत्तव्या, इत्याह -

स हि विष्णुरिति ।

शास्त्रीयव्यवहारभूमिः ‘अत्र’ इत्युक्ता,देहसामानाधिकरण्याद्वा, ‘अत्र’ इत्यस्य व्याख्यानम् -

अस्मिन् इति ।

किम् अधियज्ञो बहिः ? अन्तर्वा देहादौ ? इति सन्देहो माभूत् , इत्याह -

देह इति ।

ननु यज्ञस्यदेहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते ? तत्र आह -

यज्ञो हीति ।

एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वम् उक्तम् अवधेयम् । न हि परा देवता दर्शितरीत्या अधियज्ञशब्दिता बुद्ध्यादिषु अन्तर्भावम् अनुभावयितुम् अलम् । देहान् बिभ्रतीति - देहभृतः सर्वे प्राणिनः, तेषामेव वरः - श्रेष्ठः । युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्य अर्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्

॥ ४ ॥