श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तकाले मामेव स्मरन्मुक्त्वा कलेबरम्
यः प्रयाति मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥
अन्तकाले मरणकाले मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं यातिनास्ति विद्यते अत्र अस्मिन् अर्थे संशयःयाति वा वा इति ॥ ५ ॥
अन्तकाले मामेव स्मरन्मुक्त्वा कलेबरम्
यः प्रयाति मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥
अन्तकाले मरणकाले मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं यातिनास्ति विद्यते अत्र अस्मिन् अर्थे संशयःयाति वा वा इति ॥ ५ ॥

यत्तु - ‘प्रयाणकाले च’ (भ. गी. ८-२) इत्यादि - चोदितम् , तत्र आह -

अन्तकाले चेति ।

‘मामेव’ इति अवधारणेेन अध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते । विशिष्टस्मरणे हि चित्तविक्षेपात् न प्रधानस्मरणमपि स्यात् । न च मरणकालेकार्यकरणपारवश्यात् भगवदनुस्मरणासिद्धिः, सर्वदैव नैरन्तर्येण आदरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातम् अगणयतो भगवदनुसन्धानसिद्धेः । शरीरे तस्मिन् अहंममाभिमानाभावात् , इति यावत् ।

प्रयाति इत्यत्रप्रकृतशरीरम् अपादानम्  ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि श्रुुतिम् आश्रित्य, आह-

नास्तीति ।

व्यासेध्यं संशयमेव अभिनयति -

याति वेति

॥ ५ ॥