गतेः उपास्यत्वाय तद्विज्ञानं स्तौति -
नैते इति ।
योगस्य मोहापोहकत्वे फलितम् आह -
तस्मादिति ।
ज्ञानप्रकारम् अनुवदति -
संसारायेति ।
मोक्षाय - क्रममुक्त्यर्थम् इत्यर्थः । योगी ध्याननिष्ठः गतिमपि ध्यायन् नैव मुह्यति, केवलं कर्मं दक्षिणमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति इत्यर्थः ।
योगस्य अपुनरावृत्तिफलत्वे नित्यकतंव्यत्वं सिद्धम् इति उपसंहरति -
तस्मादिति
॥ २७ ॥