श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मया ततमिदं सर्वं जगतदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः ॥ ४ ॥
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थःतस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पतेअतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्तेतेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥
मया ततमिदं सर्वं जगतदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः ॥ ४ ॥
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थःतस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पतेअतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्तेतेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥

सोपाधिकस्य व्याप्त्यसम्भवम् अभिप्रेत्य विशिनष्टि -

ममेति ।

अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति -

करणेति ।

व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्य, आह -

तस्मिन्निति ।

तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह -

नहीति ।

निरात्मकस्य व्यवहारानर्हत्वे फलितमाह -

अत इति ।

ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह -

तेषामिति ।

तस्य तेषु स्थित्यभावं व्यवस्थापयति -

मूर्तवदिति ।

संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह -

नहीति

॥ ४ ॥