सृष्टिस्थितिसंहाराणां असङ्गात्माधारत्वं ‘मया ततमिदम्‘ (भ. गी. ९-४) इत्यादि श्लोकद्वयेन उक्तोऽर्थः । तं दृष्टान्तेन उपपादयन् आदौ दृष्टान्तमाह, इति योजना । ‘सदा’ इति उत्पत्तिस्थितिसंहारकालो गृह्यते । आकाशादेः महतोऽन्याधारत्वं कथम् ? इत्याशङ्क्य, आह -
महानिति ।
यथा सर्वगामित्वात् परिमाणतो महान् वायुः आकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतानि आकाशकल्पे पूर्णे प्रतीचि असङ्गे परस्मिन् आत्मनि संश्लेषमन्तरेण स्थितानि, इत्यर्थः
॥ ६ ॥