प्रकृतिशब्दस्य स्वभाववचनत्वं व्यावर्तयति -
त्रिगुणात्मिकामिति ।
सा च अपरेयं, इति प्रागेव सूचिता, इत्याह -
अपरामिति ।
तस्याश्च ईश्वराधीनत्वेन अस्वातन्त्र्यमाह –
मदीयामिति ।
प्रळयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेत् उत्पत्तिकालेऽपि ततस्तेषाम् उत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेः न स्यात् , इत्याशङ्क्य, आह -
पुनरिति
॥ ७ ॥