तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे -
मयेत्यादिना ।
प्रकृतिशब्दार्थम् आह -
ममेति ।
तस्या अपि ज्ञानत्वं व्यावर्तयति-
त्रिगुणेति ।
पराभिप्रेतं प्रधानं व्युदस्यति -
अविद्येति ।
साक्षित्वे प्रमाणम् आह -
तथा चेति ।
मूर्तित्रयात्मना भेदं वारयति-
एक इति ।
अखण्डं जा़ड्यं प्रत्याह -
देव इति ।
आदित्यवत् ताटस्थ्यं प्रत्यादिशति -
सर्वभूतेष्विति ।
किमिति तर्हि सर्वैः नोपलभ्यते ? तत्र आह -
गूढ इति ।
बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति -
सर्वव्यापीति ।
तर्हि नभोवत् अनात्मत्वम् ? नेत्याह -
सर्वभूतेति ।
तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात् , तत्र आह -
कर्मेति ।
सर्वाधिष्ठानत्वम् आह -
सर्वेति ।
सर्वेषु भूतेषु सत्तास्फू्र्तिप्रदत्वेन सन्निधिः वासः अत्र उच्यते ।
न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह -
साक्षीति ।
दर्शनकर्तृत्वशङ्कां शातयति -
चेतेति ।
अद्वितीयत्वम् - केवलत्वम् ।
धर्माधर्मादिराहित्यम् आह -
निर्गुण इति ।
किं बहुना ? सर्वविशेषशून्य इति चकारार्थः ।
उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह -
हेतुनेति ।
कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ताव्यक्तात्मकम् इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह -
दृशीति ।
न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति -
अहमित्यादिना ।
भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति -
पश्यामीति ।
भोगफलं इदानीं कथयति -
सुखमिति ।
विहितप्रतिषिद्धाचरणनिमित्तं सुखन्दुःखं च, इत्याह -
तदर्थमिति ।
न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह -
इदमिति ।
इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति -
अवगतीति ।
तत्रैव च प्रवृत्तेः अवसानम् , इत्याह -
अवगत्यवसानेति ।
परस्य अध्यक्षत्वमात्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह -
यो अस्येति ।
अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः ।
ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह -
ततश्चेति ।
किं निमित्ता परस्य इयं सृष्टिः ? न तावत् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात् । न चान्यो भोक्ता, चेतनान्तराभावात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः ।
परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति -
को अद्धेति ।
तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह -
क इहेति ।
जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह -
कुत इति ।
नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह-
कुत इति ।
कथं तर्हि सृष्टिः ? इत्याशङ्क्य, अज्ञानाधीना, इत्याह -
दर्शितं चेति
॥ १० ॥