श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत् , परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम्ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥ ११ ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत् , परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम्ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥ ११ ॥

विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणम् , इत्याह -

मूढा इति ।

भगवतो मनुष्यदेहसम्बन्धात् तस्मिन् विपर्यासः सम्भवति, इत्याह -

मानुषीमिति ।

अस्मदादिवत् देहतादात्म्याभिमानं भगवतो व्यावर्तयति -

मनुष्येति ।

भगवन्तम् अवजानताम् अविवेकमूलाज्ञानं हेतुमाह -

परमिति ।

ईश्वरावज्ञानात् किं भवति ? इत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्ति, इत्याह -

ततश्चेति ।

भगवदज्ञानादेव हेतोः अवजानन्तः, ते - जन्तवः, वराकाः - शोच्याः, सर्वपुरुषार्थबाह्याः स्युः इति सम्बन्धः ।

तत्र हेतुं सूचयति -

तस्येति ।

प्रकृतस्य भगवतः अवज्ञानम् अनादरणं निन्दनं वा, तस्य भावनं पौनःपुन्यम् , तेन आहताः तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धयः इत्यर्थः

॥ ११ ॥