महान् - प्रकृष्टः, यज्ञादिभिः शोधितः, आत्मा - सत्वं, येषाम् , इति व्युत्पत्तिमाश्रित्य, आह -
अक्षुद्रेति ।
तुशब्दः अवधारणे ।
प्रकृतिं विशिनष्टि -
शमेति ।
अनन्यस्मिन् - प्रत्यग्भूते मयि परस्मिन्नेव, मनः येषाम् इति व्युत्पत्या व्याकरोति -
अनन्यचित्ता इति ।
अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्याम् आदौ ज्ञात्वा ततः सेवन्ते, इत्याह -
ज्ञात्वेति ।
अव्ययम् - अविनाशिनम्
॥ १३ ॥