श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पिताहमस्य जगतो माता धाता पितामहः
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव ॥ १७ ॥
पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम् , पवित्रं पावनम् ओङ्कारः, ऋक् साम यजुः एव ॥ १७ ॥
पिताहमस्य जगतो माता धाता पितामहः
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव ॥ १७ ॥
पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम् , पवित्रं पावनम् ओङ्कारः, ऋक् साम यजुः एव ॥ १७ ॥

पवित्रम् - पूयते अनेन, इति व्यत्पत्या परिशुद्धिकारणं पुण्यं कर्म, इत्याह -

पावनम् इति ।

वेदितव्ये ब्रह्मणि वेदनसाधनम् ओङ्कारः, तत्र प्रमाणम् ऋगादि । चकारात् अथर्वाङ्गिरसो गृह्यते

॥ १७ ॥