“आदित्यात् जायते वृष्टिः“ (मनुः - ३ - ७६ ॥ ) इति स्मृतिम् अवष्टभ्य व्याचष्टे -
कैश्चिदिति ।
वर्षोत्सर्गनिग्रहौ एकस्य एकस्मिन् काले विरुद्धौ इत्याशङ्क्य आह -
अष्टभिरिति ।
ऋतुभेदेन वर्षस्य निग्रहोत्सर्गौ एककर्तृकौ अविरुद्धौ इत्यर्थः ।
यस्य कारणस्य सम्बन्धित्वेन यत्कार्यम् अभिव्यज्यते, तदिह सत् इत्युच्यते, कारणसम्बन्धेन अनभिव्यक्तं कारणमेव अनभिव्यक्तनामरूपं असत् इति व्यवह्रियते । तदेतत् आह -
सदिति ।
शून्यवादं व्युदस्यति -
न पुनरिति ।
भगवतः अत्यन्तासत्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठति इत्यर्थः ।
तर्हि यथाश्रुतं कार्यस्य सत्वं कारणस्य च असत्वम् आस्थेयम् इत्याशङ्क्य, वाशब्देन निषेधति -
कार्येति ।
न हि कार्यस्य आत्यन्तिकं सत्वम् , वाचारम्भणश्रुतेः (छा.उ. ६ - १ - ४ - ६, ६ - ४ - ४ - १ - ४) नापि इतरस्य आत्यन्तिकम् असत्वम् “कुतस्तु खलु “ (छा.उ.६ - २ - २) इत्यादि श्रृतेः इत्यर्थः ।
उक्तै ज्ञानयज्ञैः भगवदभिनिविष्टबुद्धीनां किं फलम् इत्याशङ्क्य, सद्यो वा क्रमेण वा मुक्तिः इत्याह -
य इति
॥ १९ ॥
भगवद्भक्तानाम् अपि निष्कामानाम् एव मुक्तिः इति दर्शयितुं सकामानां पुंसां संसारम् अवतारयति -
ये पुनरिति ।
तिस्त्रः विद्याः अधोयते, विदन्ति इति वा त्रैविद्याः - वेदविदः । तदाह -
ऋगिति ।
वस्वादि इति आदिशब्देन सवनद्वयेशानादित्यरुद्राश्च गृह्यन्ते । शुद्धकिल्बिषाः - निरस्तपापाः, इति यावत्
॥ २० ॥