श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहं हि सर्वयज्ञानां
भोक्ता प्रभुरेव
तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता प्रभुः एव मत्स्वामिको हि यज्ञः, अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम्तथा तु माम् अभिजानन्ति तत्त्वेन यथावत्अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥
अहं हि सर्वयज्ञानां
भोक्ता प्रभुरेव
तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता प्रभुः एव मत्स्वामिको हि यज्ञः, अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम्तथा तु माम् अभिजानन्ति तत्त्वेन यथावत्अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥

प्रभुरेव च इत्युक्तं विवृणोति -

मत्स्वामिको हीति ।

तत्र पूर्वाध्यायगतवाक्यं प्रमाणयति -

अधियज्ञोऽहमिति ।

तथापि देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इति कुतस्सिद्धम् ? तत्र आह -

तथेति ।

ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सति, इति यावत् ।

तयोः भोक्तृप्रभ्वोः भावः तत्वम् । तेन - भोक्तृत्वेन प्रभुत्वेन च, माम् यथावत् यतो न जानन्ति, अतो भोक्तृत्वादिना मम अज्ञानात् मय्यनर्पितकर्माणः च्यवन्ते कर्मफलात् इत्याह -

अतश्चेति

॥ २४ ॥