तर्हि, भगवद्भजनम् अकिञ्चित्करम् , इत्याशङ्क्य, आह -
अग्निवदिति ।
तत् प्रपञ्चयति -
यथेति ।
भक्तान् अभक्तांश्च अनुगृह्ण्तः । अननुगृह्ण्तश्च भगवतो न कथं रागादिमत्वम् ? इत्याशङ्क्य, आह -
ये भजन्तीति ।
ये वर्णाश्रिमादिधर्मैः मां भजन्ति ते तेनैव भजनेन अचिन्त्यमाहात्म्येन परिशुद्धबुद्धयः मयि - मत्सपीपे, वर्तन्ते - मदभिव्यक्तियोग्यचित्ता भवन्ति । तुशब्दः अस्य विशेषस्य द्योतनार्थः । तेषु च समीपे तेषाम् अहमपि स्वभावतो वर्तमानः तदनुग्रहपरो भवामि । यथा व्यापकम् अपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरः अवर्जनीयतया भक्तिनिरस्तसमस्तकलुषसत्त्वेषु पुरुषेषु सन्निधत्ते, दैवीं प्रकृतिम् आश्रिताः मां भजन्ति, इत्युक्तत्वात् - इत्यर्थः
॥ २९ ॥