श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि
मे भक्तः प्रणश्यति ॥ ३१ ॥
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एवशश्वत् नित्यं शान्तिं उपशमं निगच्छति प्राप्नोतिशृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः प्रणश्यति इति ॥ ३१ ॥
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि
मे भक्तः प्रणश्यति ॥ ३१ ॥
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एवशश्वत् नित्यं शान्तिं उपशमं निगच्छति प्राप्नोतिशृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः प्रणश्यति इति ॥ ३१ ॥

भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवति, इत्याशङ्क्य, आह -

क्षिप्रमिति ।

सति दुराचारे कथं धर्मचित्तत्वम् ? तदाह -

शश्वदिति ।

उपशमः - दुराचारात् उपशमः ।

किमिति त्वद्भक्तस्य दुराचारात् उपरतिः उच्यते ? दुराचारोपहतचेतस्तया किमित्यसौ न नङ्क्ष्यति ? इत्याशङ्क्य, आह -

श्रृणु इति

॥ ३१ ॥