“ न मे भक्तः प्रणश्यति “ इत्यत्र हेतुम् आचक्षाणः भक्त्यधिकारे जातिनियमो नास्ति, इत्याह -
मां हीति
॥ ३२ ॥