यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किम् उत्तमजातिनिमित्तेन संन्यासादिना, किं वा सद् - वृत्तेन, इत्याशङ्क्य, आह -
किं पुनरिति ।
उत्तमजातिमतां ब्रह्मणादीनां अतिशयेन परा गतिः यतो लभ्यते, अतः भगवद्भजनं तैः एकान्तेन विधातव्यम् , इत्याह -
यत इति ।
मनुष्यदेहातिरिक्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यता भावात् , प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यम् , इत्याह -
दुर्लभमिति
॥ ३३ ॥