श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
मयि वासुदेवे मनः यस्य तव त्वं मन्मनाः भवतथा मद्भक्तः भव मद्याजी मद्यजनशीलः भवमाम् एव नमस्कुरुमाम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम्एवम् आत्मानम् , अहं हि सर्वेषां भूतानाम् आत्मा, परा गतिः, परम् अयनम् , तं माम् एवंभूतम् , एष्यसि इति अतीतेन सम्बन्धः, मत्परायणः सन् इत्यर्थः ॥ ३४ ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
मयि वासुदेवे मनः यस्य तव त्वं मन्मनाः भवतथा मद्भक्तः भव मद्याजी मद्यजनशीलः भवमाम् एव नमस्कुरुमाम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम्एवम् आत्मानम् , अहं हि सर्वेषां भूतानाम् आत्मा, परा गतिः, परम् अयनम् , तं माम् एवंभूतम् , एष्यसि इति अतीतेन सम्बन्धः, मत्परायणः सन् इत्यर्थः ॥ ३४ ॥

ईश्वरभजने इतिकर्तव्यतां दर्शयति -

मन्मना इति ।

एवं भगवन्तं भजमानस्य मम किं स्यात् ? इत्याशङ्क्य, आह -

मामेवेति ।

समाधाय भगवत्येव, इति शेषः ।

एवमात्मानमित्येतद् विवृणोति -

अहं हीति ।

अहमेव परम् अयनं तव - इति मत्परायणः, तथाभूतः सन् , मामेव आत्मानम् एष्यसि इति सम्बन्धः । तदेवं मध्यमानां ध्येयं निरूप्य, नवमेन अधमानां आराध्याभिधानमुखेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परम् आराधनम् , इत्यभिदधता, सोपाधिकं तत्पदवाच्यम् , निरुपाधिकं च तत्पदलक्ष्यम् व्याख्यातम्

॥ ३४ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने नवमोऽध्यायः ॥ ९ ॥