श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सप्तमे अध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिताः, नवमे अथ इदानीं येषु येषु भावेषु चिन्त्यो भगवान् , ते ते भावा वक्तव्याः, तत्त्वं भगवतो वक्तव्यम् उक्तमपि, दुर्विज्ञेयत्वात् , इत्यतः श्रीभगवानुवाच
सप्तमे अध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिताः, नवमे अथ इदानीं येषु येषु भावेषु चिन्त्यो भगवान् , ते ते भावा वक्तव्याः, तत्त्वं भगवतो वक्तव्यम् उक्तमपि, दुर्विज्ञेयत्वात् , इत्यतः श्रीभगवानुवाच

अध्यायद्वये सिद्धम् अर्थ सङ्क्षेपतोऽनुभाषते -

सप्तमेति ।

तत्त्वं सोपाधिकं निरुपाधिकञ्च । विभूतयः - सविशेषनिर्विशेषरूपप्रतिपत्त्युपयोगिन्यः ।

उत्तराध्यायस्य अध्यायद्वयेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति -

अथेति ।

वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च शेषत्वेन, इति शेषः ।

ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्र उक्तम् । तत्किमिति पुनः उच्यते, तत्र आह -

उक्तमपीति ।

तद्यदि तत्र तत्र तत्त्वम् उक्तम् , तयापि पुनर्वक्तव्यं दुर्ज्ञेयत्वात् , इति यतः मन्यते, अतः इति योजना ।