श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव ॥ ४ ॥
इतश्चाहं महेश्वरो लोकानाम् —

भगवतो लोकमहेश्वरत्वे हेत्वन्तरम् आह -

अतश्चेति ।