सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलम् आह -
एतामिति ।
बुद्ध्याद्युपादानत्वेन विविधा भूतिः - भवनम् वैभवम् सर्वात्मकत्वम् , तदाह -
विस्तारमिति ।
ईश्वरस्य तत्तदर्थसम्पादनसामर्थ्यं योगः, तदाह -
आत्मन इति ।
योगः - तत्फलम् ऐश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्तिज्ञानलेशम् आश्रित्य मन्वादयो भृग्वादयश्च ईशते जानते च तदाह -
अथवेति ।
यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं दर्शयति -
यथावदिति ।
सोपाधिकं ज्ञानं निरूपाधिकज्ञाने द्वारम् , इत्याह -
सोऽविकम्पेनेति ।
उक्ते अर्थे प्रतिबन्धाभावम् आह -
नास्मिन् इति
॥ ७ ॥