श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति रमन्ति ॥ ९ ॥
मच्चित्ताः, मयि चित्तं येषां ते मच्चित्ताः, मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः, मयि उपसंहृतकरणाः इत्यर्थःअथवा, मद्गतप्राणाः मद्गतजीवनाः इत्येतत्बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम् , कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम् , तुष्यन्ति परितोषम् उपयान्ति रमन्ति रतिं प्राप्नुवन्ति प्रियसङ्गत्येव ॥ ९ ॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति रमन्ति ॥ ९ ॥
मच्चित्ताः, मयि चित्तं येषां ते मच्चित्ताः, मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः, मयि उपसंहृतकरणाः इत्यर्थःअथवा, मद्गतप्राणाः मद्गतजीवनाः इत्येतत्बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम् , कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम् , तुष्यन्ति परितोषम् उपयान्ति रमन्ति रतिं प्राप्नुवन्ति प्रियसङ्गत्येव ॥ ९ ॥

ईश्वरात् प्रतीचः प्रगुक्तात् अन्यत्र  चित्तप्रचारराहित्यं भगवद्भजनोपायम् आह -

मयीति ।

चक्षुरादीनां भगवति अप्राप्तिः, तदगोचरत्वात् तस्य, इत्याशङ्क्य, आह -

मय्युपसंहृतेति ।

भगवदतिरेकेण जीवनेऽपि न आदरः । तदपि मय्येव अर्पितं भक्तानाम् , इत्याह -

अथवेति ।

आचार्येभ्यः श्रुत्वा, वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति । तदपि भगवद्भजनसाधनम् , इत्याह -

बोधयन्त इति ।

आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्युपदिशन्ति । तदपि भगवद्भजनमेव, इत्याह -

कथयन्त इति ।

भक्तानां तुष्टिरती स्वरसतः स्याताम् इत्याह -

तुष्यन्तीति ।

मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतम् उदाहरणम् आह -

प्रियेति

॥ ९ ॥