श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वमेतदृतं मन्ये यन्मां वदसि केशव
हि ते भगवन्व्यक्तिं विदुर्देवा दानवाः ॥ १४ ॥
सर्वमेतत् यथोक्तम् ऋषिभिः त्वया एतत् ऋतं सत्यमेव मन्ये, यत् मां प्रति वदसि भाषसे हे केशव हि ते तव भगवन् व्यक्तिं प्रभवं विदुः देवाः, दानवाः ॥ १४ ॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव
हि ते भगवन्व्यक्तिं विदुर्देवा दानवाः ॥ १४ ॥
सर्वमेतत् यथोक्तम् ऋषिभिः त्वया एतत् ऋतं सत्यमेव मन्ये, यत् मां प्रति वदसि भाषसे हे केशव हि ते तव भगवन् व्यक्तिं प्रभवं विदुः देवाः, दानवाः ॥ १४ ॥

ऋषिभिः त्वया च उक्तत्वात् उक्तम् सर्वं सत्यमेव इति मम मनीषा इत्याह -

सर्वमिति ।

किं तत् इत्याशङ्क्य आत्मरूपं इत्याह -

यन्मां इति ।

देवादिभिः सर्वैः उच्यमानतया त्वद्रूपे विशिष्टवक्तृग्रहणं अनर्थकम् इत्याशङ्क्य आह -

नहीति ।

प्रभवो नाम प्रभावः निरूपाधिकस्वभावः, यदा देवादीनामपि दुर्विज्ञेयं तव रूप, तदा का कथा मनुष्याणां इत्यर्थः

॥ १४ ॥