इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवात् इत्याह-
सञ्जय इति ।
मदीयं विश्वरूपाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमम् । किन्तु दिव्येन इत्यादि यथोक्तप्रकारः । अनन्तरं - दिव्यचक्षुषः प्रदानात् इति शेषः । हरति अविद्यां सकार्यां इति हरिः ।
यत् ईश्वरस्य मायोपहितस्य परमम् उत्कृष्टं रूपम् तत् दर्शयाम्बभूव इत्याह-
परमम् इति
॥ ९ ॥