मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
किञ्च
—
किञ्च
—
किञ्चेति
;
भगवतो विश्वरूपाख्यं रूपमेव पुनर्विवृणोति-
किञ्चेति ।
हुतम् अश्नाति इति हुताशः - वह्निः
॥ १९ ॥