श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
येभ्यो मम पराजयाशङ्का या आसीत् सा अपगतायतः
येभ्यो मम पराजयाशङ्का या आसीत् सा अपगतायतः

अस्माकं जयं परेषां पराजयं च (दिदृक्षन्तं) दिदृक्षुं त्वां पश्यामि इत्याह-

येभ्य इति ।

तत्र हेतुत्वेन श्लोकम् अवतारयति-

यत इति ।