श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः
ऋतेऽपि त्वा भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
कालः अस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धः वृद्धिं गतःयदर्थं प्रवृद्धः तत् शृणुलोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तःऋतेऽपि विनापि त्वा त्वां भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकमनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः ॥ ३२ ॥
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः
ऋतेऽपि त्वा भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
कालः अस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धः वृद्धिं गतःयदर्थं प्रवृद्धः तत् शृणुलोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तःऋतेऽपि विनापि त्वा त्वां भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकमनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः ॥ ३२ ॥

स्वयं यदर्था च स्वप्रवृत्तिः, तत्सर्वं भगवान् उक्तवान् , इत्याह-

श्री भगवानिति ।

कालः - क्रियाशक्त्युपहितः परमेश्वरः, अस्मिन् इति वर्तमानयुद्धोपलक्षितत्वं कालस्य विवक्षितम् - लोकसंहारार्थं त्वत्प्रवृत्तावपि न असौ अर्थवती, प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्तिं विना संहर्तुम् अशक्यत्वात् , इत्याशङ्क्य, आह-

ऋतेऽपीति

॥ ३२ ॥