श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कस्माच्च ते नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
कस्माच्च हेतोः ते तुभ्यं नमेरन् नमस्कुर्युः हे महात्मन् , गरीयसे गुरुतराय ; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रेकथम् एते नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य स्थानं त्वं अर्हः विषयः इत्यर्थःहे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत् परम् , यत् वेदान्तेषु श्रूयतेकिं तत् ? सदसत् इतिसत् विद्यमानम् , असत् यत्र नास्ति इति बुद्धिः ; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यतेपरमार्थतस्तु सदसतोः परं तत् अक्षरं यत् अक्षरं वेदविदः वदन्तितत् त्वमेव, अन्यत् इति अभिप्रायः ॥ ३७ ॥
कस्माच्च ते नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
कस्माच्च हेतोः ते तुभ्यं नमेरन् नमस्कुर्युः हे महात्मन् , गरीयसे गुरुतराय ; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रेकथम् एते नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य स्थानं त्वं अर्हः विषयः इत्यर्थःहे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत् परम् , यत् वेदान्तेषु श्रूयतेकिं तत् ? सदसत् इतिसत् विद्यमानम् , असत् यत्र नास्ति इति बुद्धिः ; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यतेपरमार्थतस्तु सदसतोः परं तत् अक्षरं यत् अक्षरं वेदविदः वदन्तितत् त्वमेव, अन्यत् इति अभिप्रायः ॥ ३७ ॥

महात्मत्वम् - अक्षुद्रचेतस्त्वम् । गुरुतरत्वात् नमस्कारादियोग्यत्वम् आह-

गुरुतरायेति ।

तत्रैव हेत्वन्तरम् आह-

यत इति ।

महात्मत्वादिहेतूनांं मुक्तानां फलम् आह-

अत इति ।

तत्रैव हेत्वन्तराणि सूचयति-

हे अनन्तेति ।

अनवच्छिन्नत्वं, सर्वदेवनियन्तृत्वं, सर्वजगदाश्रयत्वं च तव नमस्कारादियोग्यत्वे कारणम् , इत्यर्थः ।

तत्रैव हेत्वन्तरम् आह-

त्वमिति ।

तत्र मानम्  आह-

यदिति ।

कथम् एकस्यैव सदसद्रूपत्वम् ? तत्र आह-

ते इति ।

कथं सतोऽसतश्च अक्षरं प्रति उपाधित्वम् ? तदाह-

यद्द्वारेणेति ।

तत्परं यदित्येतत् व्याचष्टे-

परमार्थतस्त्विति ।

अनन्तत्वादिना भगवतो नमस्कारादियोग्यत्वम् उक्तम्

॥ ३७ ॥