श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्
वेत्तासि वेद्यं परं धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
त्वम् आदिदेवः, जगतः स्रष्टृत्वात्पुरुषः, पुरि शयनात् पुराणः चिरन्तनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इतिकिञ्च, वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्ययत् वेद्यं वेदनार्हं तच्च असि परं धाम परमं पदं वैष्णवम्त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप अन्तो विद्यते तव रूपाणाम् ॥ ३८ ॥
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्
वेत्तासि वेद्यं परं धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
त्वम् आदिदेवः, जगतः स्रष्टृत्वात्पुरुषः, पुरि शयनात् पुराणः चिरन्तनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इतिकिञ्च, वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्ययत् वेद्यं वेदनार्हं तच्च असि परं धाम परमं पदं वैष्णवम्त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप अन्तो विद्यते तव रूपाणाम् ॥ ३८ ॥

जगतः स्रष्टा पुरुषो हिरण्यगर्भः, इति पक्षं प्रत्याह-

पुराण इति ।

स्रष्टृत्वं निमित्तमेव, इति तटस्थेश्वरवादिनः । तान्प्रति उक्तम्-

त्वमेवेति ।

महाप्रलयादौ इति आदिपदम् अवान्तरप्रलयार्थम् ।

ईश्वरस्य उभयथा कारणत्वं सर्वज्ञत्वेन साधयति-

किञ्चेति ।

वेद्यवेदितृभावेन अद्वैतानुपपत्तिम् आशङ्क्य आह-

यच्चेति ।

मुक्त्यालम्बनस्य  ब्रह्मणोऽर्थान्तरत्वम् आशङ्कित्वा उक्तम्-

परं चेति ।

यत् परमं पदं, तदपि च त्वमेव, इति सम्बन्धः ।

तस्य पूर्णत्वम् आह-

त्वयेति ।

व्याप्यव्यापकत्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवम् , इत्याह-

अनन्तेति

॥ ३८ ॥