श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनम् उपदिष्टम् , प्रथममेवअतश्चश्रेयो हि ज्ञानमभ्यासात्इत्युत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, सम्पन्नसाधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात्केन साधर्म्येण स्तुतित्वम् ? यदा सर्वे प्रमुच्यन्ते’ (क. उ. २ । ३ । १४) इति सर्वकामप्रहाणात् अमृतत्वम् उक्तम् ; तत् प्रसिद्धम्कामाश्च सर्वे श्रौतस्मार्तकर्मणां फलानितत्त्यागे विदुषः ध्याननिष्ठस्य अनन्तरैव शान्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मफलत्यागस्य अस्ति इति तत्सामान्यात् सर्वकर्मफलत्यागस्तुतिः इयं प्ररोचनार्थायथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वमभिहितम् ॥ १२ ॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनम् उपदिष्टम् , प्रथममेवअतश्चश्रेयो हि ज्ञानमभ्यासात्इत्युत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, सम्पन्नसाधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात्केन साधर्म्येण स्तुतित्वम् ? यदा सर्वे प्रमुच्यन्ते’ (क. उ. २ । ३ । १४) इति सर्वकामप्रहाणात् अमृतत्वम् उक्तम् ; तत् प्रसिद्धम्कामाश्च सर्वे श्रौतस्मार्तकर्मणां फलानितत्त्यागे विदुषः ध्याननिष्ठस्य अनन्तरैव शान्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मफलत्यागस्य अस्ति इति तत्सामान्यात् सर्वकर्मफलत्यागस्तुतिः इयं प्ररोचनार्थायथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वमभिहितम् ॥ १२ ॥

ननु, कर्मफलत्यागस्य सद्यः शान्तिकरत्वे, सम्यग्धीरेव तथा इति श्रुतिस्मृतिप्रसिद्धिः विरुध्येत, तत्र आह -

अज्ञस्येति

दीर्घेण कालेन आदरनैरन्तर्यानुष्ठितात् ध्यानात् वस्तुसाक्षात्कारद्वारा संसारदुःखोपशान्तेः तथाविधात् ध्यानात् त्यागस्य विशिष्टत्वोक्तेः तदीयस्तुतिः अत्र इष्टा, इत्याह -

अतश्चेति ।

तत्र हेतुम् आह -

सम्पन्नेति ।

सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि । तेषां मध्ये पूर्वपूर्वस्य अनुष्ठानाशक्तौ उत्तरोत्तरस्य अनुष्ठेयत्वेन उपदेशातु, त्यागे च उपदेशपर्यवसानात् , इत्यर्थः ।

त्यागे विशिष्टत्ववचनस्य केन साधर्म्येण तं प्रति स्तुतित्वम् ? इति पृच्छति -

केनेति ।

उत्तरम् आह -

यदेति ।

अमृतत्वम् उक्तम् ‘अथ मर्त्योऽमृतो भवति’ (बृ.उ. ४ - ४ - ७), (क. उ. ६ - १४, १५) इति शेषात् , इति शेषः ।

कामप्रहाणस्य अमृतत्वार्थत्वम् ‘अथाकामयमानः’ (बृ.उ. ४-४-६) इत्यादावपि सिद्धम् , इत्याह -

तदिति ।

कामत्यागस्य अमृतत्वहेतुत्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वम् ? इत्याशङ्क्य आह -

कामाश्चेति ।

कर्मफलत्यागादेव शान्तिश्चेत् , ज्ञाननिष्ठा उपेक्षिता, इत्याशङ्क्य आह -

तत्त्यागे चेति ।

तथापि कथम् अज्ञस्य कर्मफलत्यागस्तुतिः? इत्याशङ्क्य आह -

इति सर्वेति ।

विद्यावतः त्यागवत् , अविद्वत्त्यागस्यापि त्यागत्वाविशेषात् विशिष्टत्वोक्तिः युक्ता, इति स्तुतिम् उपसंहरति -

इति तत्सामान्यादिति ।

किमर्था स्तुतिः? इत्याशङ्क्य, त्यागे रूचिम् उत्पाद्य प्रवर्तयितुम् इत्याह -

प्ररोचनार्थेति ।

त्यागस्तुतिं दृष्टान्तेन स्पष्टयति -

यथेति ।

फलत्यागः श्रेयोहेतुश्चेत् , कर्मत्यागादपि फलत्यागसिद्धेः, अलं कर्मानुष्ठानेनः इत्याशङ्क्य आह -

एवं कर्मेति ।

फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्य अर्पितस्य ईश्वरे, श्रेयोहेतुतया विवक्षितत्वात् न अनुष्ठानानर्थक्यम् , इत्यर्थः

॥ १२ ॥