श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत् , ; अविद्यायाः तामसत्वात्तामसो हि प्रत्ययः, आवरणात्मकत्वात् अविद्या विपरीतग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा ; विवेकप्रकाशभावे तदभावात् , तामसे आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत् , ; अविद्यायाः तामसत्वात्तामसो हि प्रत्ययः, आवरणात्मकत्वात् अविद्या विपरीतग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा ; विवेकप्रकाशभावे तदभावात् , तामसे आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः

आत्मनि अविद्याध्यासे, तत्र अविद्यायाः स्वाभाविकत्वात् तदधीनं संसारित्वमपि तथा स्यात् , इति शङ्कते -

अविद्यावत्त्वादिति ।

का अविद्या? विपरीतग्रहादिर्वा, अनाद्यनिर्वाच्याज्ञानं वा? नाद्यः ; विपरीतग्रहादेः तमश्शब्दितानिर्वाच्याज्ञानकार्यत्वात् तन्निष्ठस्य आत्मधर्मत्वायोगात् , इत्याह -

नेत्यादिना ।

तदेव प्रपञ्चयति -

तामसो हीति ।

आवरणात्मकत्वम् - वस्तुनि सम्यक्प्रकाशप्रतिबन्धकत्वम् । विपरीतग्रहणादेः अविद्याकार्यत्वं विद्यापोह्यत्वेन साधयति -

विवेकेति ।

न च कारणाविद्या अनाद्यनिर्वाच्या आत्मधर्मः स्यात् , इति युक्तम् , अनिर्वाच्यत्वादेव तस्याः तद्धर्मत्वस्य दुर्वचत्वात् , इति भावः ।

किञ्च, विपरीतग्रहादेः अन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि न आत्मधर्मता, इत्याह -

तामसे चेति ।

तमश्शब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकः तिमिरकाचादिदोषः, तस्मिन् सति अज्ञानं मिथ्याधीः संशयश्च इति त्रयस्य उपलम्भात् , असति तस्मिन् अप्रतीतेः, अन्वयव्यतिरेकाभ्यां विपरीतज्ञानादेः दोषाधीनत्वाधिगमात् न केवलात्मधर्मता, इत्यर्थः ।