दोषस्य निमित्तत्वात् भावकार्यस्य उपादाननियमात् अनिर्वाच्याविद्यायाश्च असम्मतेः तस्यैव विपर्ययादेः उपादानत्वम् , इति चोदयति -
अत्राहेति ।
विपरीतग्रहादेः दोषोत्थत्वं सप्तम्यर्थः । अग्रहादित्रितयम् अविद्या । विपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गात् न आत्मा तदुपादानम् , किन्तु दोषस्य चक्षुरादिधर्मत्वग्रहणात् अग्रहणादेरपि दोषत्वात् करणधर्मत्वे, करणम् अविद्योत्थम् अन्तःकरणम् ।
न च - तद्धेतुः अविद्या असिद्धा इति - वाच्यम् ; अज्ञोऽहमिति अनुभवात् , स्वापे च अज्ञानपरामर्शात् तदवगमात् कार्यलिङ्गकानुमानात् आगमाच्च तत्प्रसिद्धेः, इति परिहरति -
नेत्यादिना ।
सङ्गृहीतचोद्यपरिहारयोः चोद्यं विवृणोति -
यत्त्विति ।
अविद्यावत्त्वेऽपि ज्ञातुः असंसारित्वात् उत्खातदंष्ट्रोरगवत् अविद्या किं करिष्यति? इत्याशङ्क्य, आह -
तदेवेति ।
मिथ्याज्ञानादिमत्वमेव आत्मनः संसारित्वम् इति स्थिते, फलितम् आह -
तत्रेति ।
न करणे चक्षुषि इत्यादिना उक्तमेव परिहारं प्रपञ्चयति -
तन्नेत्यादिना ।
तिमिरादिदोषः तत्कृतो विपरीतग्रहादिश्च न ग्रहीतुः आत्मनः अस्ति इत्यत्र हेतुमाह -
चक्षुष इति ।
तद्गतेन अञ्जनादिसंस्कारेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुः दोषाद्यनुपलम्भात् न तस्य तद्धर्मत्वम्ः अतो विमतं तत्वतः न आत्मधर्मः, दोषवत्त्वात् तत्कार्यत्वाद्वा, सम्मतवत् , इत्यर्थः ।
किञ्च विपरीतग्रहादिः, तत्त्वतो न आत्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवत् , इत्याह -
संवेद्यत्त्वाच्चेति ।
किञ्च, यत् वेद्यम् , तत् स्वातिरिक्तवेद्यम् , यथा दीपादि, इति व्याप्तेः विपरीतग्रहादीनामपि वेद्यत्वात् अतिरिक्तवेद्यत्वे, संवेदिता न सवेद्यधर्मवान् , वेदितृत्वात् , यथा देवदत्तो न स्वसंवेद्यरूपादिमान् , इति अनुमानान्तरम् आह -
संवेद्यत्वादेवेति ।
किञ्च, विपरीतग्रहादयः, तत्वतो न आत्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवत् , इत्याह -
सर्वेति ।
उक्तमेव विवृण्वन् आत्मनो विपरीतग्रहादिः स्वाभाविको वा? आगन्तुको वा? इति विकल्प्य, आद्यं दूषयति -
आत्मन इति ।
अतो निर्मोक्षः अविद्यात़ज्जध्वस्तेः असद्भावात् , इति भावः ।
आगन्तुकोऽपि स्वतश्चेदमुक्तिः, परतश्चेत् तत्राह -
अविक्रियस्येति ।
विभुत्वाद् अविक्रियत्वाद् अमूर्तत्वाच्च आत्मा व्योमवत् न केनचित् संयोगविभागौ अनूभवति, न हि विक्रियाभावे व्योम्नि वस्तुतः संयोगविभागौ, असङ्गत्वाच्च आत्मनः तदसंयोगात् न परतोऽपि तस्मिन् विपरीतग्रहादि, इत्यर्थः ।
तस्य आत्मधर्मत्वाभावे, फलितम् आह -
सिद्धमिति ।
आत्मनो निर्धर्मकत्वे भगवदनुमतिम् आह -
अनादित्वादिति ।