श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्
यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥
यत् निर्दिष्टम्इदं शरीरम्इति तत् तच्छब्देन परामृशतियच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः - शब्दः समुच्चयार्थःयद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् यत् , कार्यम् उत्पद्यते इति वाक्यशेषः यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्चतत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङ्क्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥ ३ ॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्
यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥
यत् निर्दिष्टम्इदं शरीरम्इति तत् तच्छब्देन परामृशतियच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः - शब्दः समुच्चयार्थःयद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् यत् , कार्यम् उत्पद्यते इति वाक्यशेषः यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्चतत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङ्क्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥ ३ ॥

वक्ष्यमाणेऽर्थे श्रोतुः मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञाम् अभिप्रेत्य आह -

यन्निर्दिशष्टमिति ।

‘इदं शरीरम् ‘ इति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृतार्थत्वात् तस्य इति योजना । तत् क्षेत्रं ज्ञातव्यम् इति अध्याहारः । यच्चेति - येन रूपेण रूपवदिति, तदेव क्षेत्रं विषेष्यते । तस्य क्षेत्रस्य स्वकीयाः धर्माः जन्मादयः, तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति ।

चशब्दपञ्चकस्य इतरेतरसमुच्चयार्थत्वम् आह -

चशब्देति ।

विकारित्वेनापि हेयत्वं सूचयति -

यद्विकारीति ।

यत् कार्यंम् , तत् सर्वं यस्मात् उत्पद्यते, तत् कारणत्वात् ज्ञातव्यम् , इत्याह -

यत इति ।

क्षेत्रमिव क्षेत्रज्ञं  ज्ञातव्यं दर्शयति-

स चेति ।

स ज्ञातव्य इति सम्बन्धः ।

चक्षुराद्युपाधिकृतदृष्ट्यादिशक्तिवशात् तस्य ज्ञातव्यत्वं सूचयति -

ये प्रभाव इति ।

तेन उक्तेन प्रभावेण तस्य ज्ञातव्यता इति शेपः ।

कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुम् ? इत्याशङ्क्य, भगवद्वाक्यात् इत्याह -

तदिति

॥ ३ ॥